| Singular | Dual | Plural |
Nominativo |
पादसेवनम्
pādasevanam
|
पादसेवने
pādasevane
|
पादसेवनानि
pādasevanāni
|
Vocativo |
पादसेवन
pādasevana
|
पादसेवने
pādasevane
|
पादसेवनानि
pādasevanāni
|
Acusativo |
पादसेवनम्
pādasevanam
|
पादसेवने
pādasevane
|
पादसेवनानि
pādasevanāni
|
Instrumental |
पादसेवनेन
pādasevanena
|
पादसेवनाभ्याम्
pādasevanābhyām
|
पादसेवनैः
pādasevanaiḥ
|
Dativo |
पादसेवनाय
pādasevanāya
|
पादसेवनाभ्याम्
pādasevanābhyām
|
पादसेवनेभ्यः
pādasevanebhyaḥ
|
Ablativo |
पादसेवनात्
pādasevanāt
|
पादसेवनाभ्याम्
pādasevanābhyām
|
पादसेवनेभ्यः
pādasevanebhyaḥ
|
Genitivo |
पादसेवनस्य
pādasevanasya
|
पादसेवनयोः
pādasevanayoḥ
|
पादसेवनानाम्
pādasevanānām
|
Locativo |
पादसेवने
pādasevane
|
पादसेवनयोः
pādasevanayoḥ
|
पादसेवनेषु
pādasevaneṣu
|