Sanskrit tools

Sanskrit declension


Declension of पादस्तम्भ pādastambha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादस्तम्भः pādastambhaḥ
पादस्तम्भौ pādastambhau
पादस्तम्भाः pādastambhāḥ
Vocative पादस्तम्भ pādastambha
पादस्तम्भौ pādastambhau
पादस्तम्भाः pādastambhāḥ
Accusative पादस्तम्भम् pādastambham
पादस्तम्भौ pādastambhau
पादस्तम्भान् pādastambhān
Instrumental पादस्तम्भेन pādastambhena
पादस्तम्भाभ्याम् pādastambhābhyām
पादस्तम्भैः pādastambhaiḥ
Dative पादस्तम्भाय pādastambhāya
पादस्तम्भाभ्याम् pādastambhābhyām
पादस्तम्भेभ्यः pādastambhebhyaḥ
Ablative पादस्तम्भात् pādastambhāt
पादस्तम्भाभ्याम् pādastambhābhyām
पादस्तम्भेभ्यः pādastambhebhyaḥ
Genitive पादस्तम्भस्य pādastambhasya
पादस्तम्भयोः pādastambhayoḥ
पादस्तम्भानाम् pādastambhānām
Locative पादस्तम्भे pādastambhe
पादस्तम्भयोः pādastambhayoḥ
पादस्तम्भेषु pādastambheṣu