| Singular | Dual | Plural |
Nominative |
पादस्तम्भः
pādastambhaḥ
|
पादस्तम्भौ
pādastambhau
|
पादस्तम्भाः
pādastambhāḥ
|
Vocative |
पादस्तम्भ
pādastambha
|
पादस्तम्भौ
pādastambhau
|
पादस्तम्भाः
pādastambhāḥ
|
Accusative |
पादस्तम्भम्
pādastambham
|
पादस्तम्भौ
pādastambhau
|
पादस्तम्भान्
pādastambhān
|
Instrumental |
पादस्तम्भेन
pādastambhena
|
पादस्तम्भाभ्याम्
pādastambhābhyām
|
पादस्तम्भैः
pādastambhaiḥ
|
Dative |
पादस्तम्भाय
pādastambhāya
|
पादस्तम्भाभ्याम्
pādastambhābhyām
|
पादस्तम्भेभ्यः
pādastambhebhyaḥ
|
Ablative |
पादस्तम्भात्
pādastambhāt
|
पादस्तम्भाभ्याम्
pādastambhābhyām
|
पादस्तम्भेभ्यः
pādastambhebhyaḥ
|
Genitive |
पादस्तम्भस्य
pādastambhasya
|
पादस्तम्भयोः
pādastambhayoḥ
|
पादस्तम्भानाम्
pādastambhānām
|
Locative |
पादस्तम्भे
pādastambhe
|
पादस्तम्भयोः
pādastambhayoḥ
|
पादस्तम्भेषु
pādastambheṣu
|