| Singular | Dual | Plural |
Nominativo |
पादस्तम्भः
pādastambhaḥ
|
पादस्तम्भौ
pādastambhau
|
पादस्तम्भाः
pādastambhāḥ
|
Vocativo |
पादस्तम्भ
pādastambha
|
पादस्तम्भौ
pādastambhau
|
पादस्तम्भाः
pādastambhāḥ
|
Acusativo |
पादस्तम्भम्
pādastambham
|
पादस्तम्भौ
pādastambhau
|
पादस्तम्भान्
pādastambhān
|
Instrumental |
पादस्तम्भेन
pādastambhena
|
पादस्तम्भाभ्याम्
pādastambhābhyām
|
पादस्तम्भैः
pādastambhaiḥ
|
Dativo |
पादस्तम्भाय
pādastambhāya
|
पादस्तम्भाभ्याम्
pādastambhābhyām
|
पादस्तम्भेभ्यः
pādastambhebhyaḥ
|
Ablativo |
पादस्तम्भात्
pādastambhāt
|
पादस्तम्भाभ्याम्
pādastambhābhyām
|
पादस्तम्भेभ्यः
pādastambhebhyaḥ
|
Genitivo |
पादस्तम्भस्य
pādastambhasya
|
पादस्तम्भयोः
pādastambhayoḥ
|
पादस्तम्भानाम्
pādastambhānām
|
Locativo |
पादस्तम्भे
pādastambhe
|
पादस्तम्भयोः
pādastambhayoḥ
|
पादस्तम्भेषु
pādastambheṣu
|