Sanskrit tools

Sanskrit declension


Declension of पादस्वेदन pādasvedana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादस्वेदनम् pādasvedanam
पादस्वेदने pādasvedane
पादस्वेदनानि pādasvedanāni
Vocative पादस्वेदन pādasvedana
पादस्वेदने pādasvedane
पादस्वेदनानि pādasvedanāni
Accusative पादस्वेदनम् pādasvedanam
पादस्वेदने pādasvedane
पादस्वेदनानि pādasvedanāni
Instrumental पादस्वेदनेन pādasvedanena
पादस्वेदनाभ्याम् pādasvedanābhyām
पादस्वेदनैः pādasvedanaiḥ
Dative पादस्वेदनाय pādasvedanāya
पादस्वेदनाभ्याम् pādasvedanābhyām
पादस्वेदनेभ्यः pādasvedanebhyaḥ
Ablative पादस्वेदनात् pādasvedanāt
पादस्वेदनाभ्याम् pādasvedanābhyām
पादस्वेदनेभ्यः pādasvedanebhyaḥ
Genitive पादस्वेदनस्य pādasvedanasya
पादस्वेदनयोः pādasvedanayoḥ
पादस्वेदनानाम् pādasvedanānām
Locative पादस्वेदने pādasvedane
पादस्वेदनयोः pādasvedanayoḥ
पादस्वेदनेषु pādasvedaneṣu