| Singular | Dual | Plural |
Nominativo |
पादस्वेदनम्
pādasvedanam
|
पादस्वेदने
pādasvedane
|
पादस्वेदनानि
pādasvedanāni
|
Vocativo |
पादस्वेदन
pādasvedana
|
पादस्वेदने
pādasvedane
|
पादस्वेदनानि
pādasvedanāni
|
Acusativo |
पादस्वेदनम्
pādasvedanam
|
पादस्वेदने
pādasvedane
|
पादस्वेदनानि
pādasvedanāni
|
Instrumental |
पादस्वेदनेन
pādasvedanena
|
पादस्वेदनाभ्याम्
pādasvedanābhyām
|
पादस्वेदनैः
pādasvedanaiḥ
|
Dativo |
पादस्वेदनाय
pādasvedanāya
|
पादस्वेदनाभ्याम्
pādasvedanābhyām
|
पादस्वेदनेभ्यः
pādasvedanebhyaḥ
|
Ablativo |
पादस्वेदनात्
pādasvedanāt
|
पादस्वेदनाभ्याम्
pādasvedanābhyām
|
पादस्वेदनेभ्यः
pādasvedanebhyaḥ
|
Genitivo |
पादस्वेदनस्य
pādasvedanasya
|
पादस्वेदनयोः
pādasvedanayoḥ
|
पादस्वेदनानाम्
pādasvedanānām
|
Locativo |
पादस्वेदने
pādasvedane
|
पादस्वेदनयोः
pādasvedanayoḥ
|
पादस्वेदनेषु
pādasvedaneṣu
|