Sanskrit tools

Sanskrit declension


Declension of पादस्वेदनिक pādasvedanika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादस्वेदनिकः pādasvedanikaḥ
पादस्वेदनिकौ pādasvedanikau
पादस्वेदनिकाः pādasvedanikāḥ
Vocative पादस्वेदनिक pādasvedanika
पादस्वेदनिकौ pādasvedanikau
पादस्वेदनिकाः pādasvedanikāḥ
Accusative पादस्वेदनिकम् pādasvedanikam
पादस्वेदनिकौ pādasvedanikau
पादस्वेदनिकान् pādasvedanikān
Instrumental पादस्वेदनिकेन pādasvedanikena
पादस्वेदनिकाभ्याम् pādasvedanikābhyām
पादस्वेदनिकैः pādasvedanikaiḥ
Dative पादस्वेदनिकाय pādasvedanikāya
पादस्वेदनिकाभ्याम् pādasvedanikābhyām
पादस्वेदनिकेभ्यः pādasvedanikebhyaḥ
Ablative पादस्वेदनिकात् pādasvedanikāt
पादस्वेदनिकाभ्याम् pādasvedanikābhyām
पादस्वेदनिकेभ्यः pādasvedanikebhyaḥ
Genitive पादस्वेदनिकस्य pādasvedanikasya
पादस्वेदनिकयोः pādasvedanikayoḥ
पादस्वेदनिकानाम् pādasvedanikānām
Locative पादस्वेदनिके pādasvedanike
पादस्वेदनिकयोः pādasvedanikayoḥ
पादस्वेदनिकेषु pādasvedanikeṣu