| Singular | Dual | Plural |
Nominativo |
पादस्वेदनिकः
pādasvedanikaḥ
|
पादस्वेदनिकौ
pādasvedanikau
|
पादस्वेदनिकाः
pādasvedanikāḥ
|
Vocativo |
पादस्वेदनिक
pādasvedanika
|
पादस्वेदनिकौ
pādasvedanikau
|
पादस्वेदनिकाः
pādasvedanikāḥ
|
Acusativo |
पादस्वेदनिकम्
pādasvedanikam
|
पादस्वेदनिकौ
pādasvedanikau
|
पादस्वेदनिकान्
pādasvedanikān
|
Instrumental |
पादस्वेदनिकेन
pādasvedanikena
|
पादस्वेदनिकाभ्याम्
pādasvedanikābhyām
|
पादस्वेदनिकैः
pādasvedanikaiḥ
|
Dativo |
पादस्वेदनिकाय
pādasvedanikāya
|
पादस्वेदनिकाभ्याम्
pādasvedanikābhyām
|
पादस्वेदनिकेभ्यः
pādasvedanikebhyaḥ
|
Ablativo |
पादस्वेदनिकात्
pādasvedanikāt
|
पादस्वेदनिकाभ्याम्
pādasvedanikābhyām
|
पादस्वेदनिकेभ्यः
pādasvedanikebhyaḥ
|
Genitivo |
पादस्वेदनिकस्य
pādasvedanikasya
|
पादस्वेदनिकयोः
pādasvedanikayoḥ
|
पादस्वेदनिकानाम्
pādasvedanikānām
|
Locativo |
पादस्वेदनिके
pādasvedanike
|
पादस्वेदनिकयोः
pādasvedanikayoḥ
|
पादस्वेदनिकेषु
pādasvedanikeṣu
|