Sanskrit tools

Sanskrit declension


Declension of पादस्वेदनिका pādasvedanikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादस्वेदनिका pādasvedanikā
पादस्वेदनिके pādasvedanike
पादस्वेदनिकाः pādasvedanikāḥ
Vocative पादस्वेदनिके pādasvedanike
पादस्वेदनिके pādasvedanike
पादस्वेदनिकाः pādasvedanikāḥ
Accusative पादस्वेदनिकाम् pādasvedanikām
पादस्वेदनिके pādasvedanike
पादस्वेदनिकाः pādasvedanikāḥ
Instrumental पादस्वेदनिकया pādasvedanikayā
पादस्वेदनिकाभ्याम् pādasvedanikābhyām
पादस्वेदनिकाभिः pādasvedanikābhiḥ
Dative पादस्वेदनिकायै pādasvedanikāyai
पादस्वेदनिकाभ्याम् pādasvedanikābhyām
पादस्वेदनिकाभ्यः pādasvedanikābhyaḥ
Ablative पादस्वेदनिकायाः pādasvedanikāyāḥ
पादस्वेदनिकाभ्याम् pādasvedanikābhyām
पादस्वेदनिकाभ्यः pādasvedanikābhyaḥ
Genitive पादस्वेदनिकायाः pādasvedanikāyāḥ
पादस्वेदनिकयोः pādasvedanikayoḥ
पादस्वेदनिकानाम् pādasvedanikānām
Locative पादस्वेदनिकायाम् pādasvedanikāyām
पादस्वेदनिकयोः pādasvedanikayoḥ
पादस्वेदनिकासु pādasvedanikāsu