| Singular | Dual | Plural |
Nominativo |
पादस्वेदनिका
pādasvedanikā
|
पादस्वेदनिके
pādasvedanike
|
पादस्वेदनिकाः
pādasvedanikāḥ
|
Vocativo |
पादस्वेदनिके
pādasvedanike
|
पादस्वेदनिके
pādasvedanike
|
पादस्वेदनिकाः
pādasvedanikāḥ
|
Acusativo |
पादस्वेदनिकाम्
pādasvedanikām
|
पादस्वेदनिके
pādasvedanike
|
पादस्वेदनिकाः
pādasvedanikāḥ
|
Instrumental |
पादस्वेदनिकया
pādasvedanikayā
|
पादस्वेदनिकाभ्याम्
pādasvedanikābhyām
|
पादस्वेदनिकाभिः
pādasvedanikābhiḥ
|
Dativo |
पादस्वेदनिकायै
pādasvedanikāyai
|
पादस्वेदनिकाभ्याम्
pādasvedanikābhyām
|
पादस्वेदनिकाभ्यः
pādasvedanikābhyaḥ
|
Ablativo |
पादस्वेदनिकायाः
pādasvedanikāyāḥ
|
पादस्वेदनिकाभ्याम्
pādasvedanikābhyām
|
पादस्वेदनिकाभ्यः
pādasvedanikābhyaḥ
|
Genitivo |
पादस्वेदनिकायाः
pādasvedanikāyāḥ
|
पादस्वेदनिकयोः
pādasvedanikayoḥ
|
पादस्वेदनिकानाम्
pādasvedanikānām
|
Locativo |
पादस्वेदनिकायाम्
pādasvedanikāyām
|
पादस्वेदनिकयोः
pādasvedanikayoḥ
|
पादस्वेदनिकासु
pādasvedanikāsu
|