Sanskrit tools

Sanskrit declension


Declension of पादांशिका pādāṁśikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादांशिका pādāṁśikā
पादांशिके pādāṁśike
पादांशिकाः pādāṁśikāḥ
Vocative पादांशिके pādāṁśike
पादांशिके pādāṁśike
पादांशिकाः pādāṁśikāḥ
Accusative पादांशिकाम् pādāṁśikām
पादांशिके pādāṁśike
पादांशिकाः pādāṁśikāḥ
Instrumental पादांशिकया pādāṁśikayā
पादांशिकाभ्याम् pādāṁśikābhyām
पादांशिकाभिः pādāṁśikābhiḥ
Dative पादांशिकायै pādāṁśikāyai
पादांशिकाभ्याम् pādāṁśikābhyām
पादांशिकाभ्यः pādāṁśikābhyaḥ
Ablative पादांशिकायाः pādāṁśikāyāḥ
पादांशिकाभ्याम् pādāṁśikābhyām
पादांशिकाभ्यः pādāṁśikābhyaḥ
Genitive पादांशिकायाः pādāṁśikāyāḥ
पादांशिकयोः pādāṁśikayoḥ
पादांशिकानाम् pādāṁśikānām
Locative पादांशिकायाम् pādāṁśikāyām
पादांशिकयोः pādāṁśikayoḥ
पादांशिकासु pādāṁśikāsu