| Singular | Dual | Plural |
Nominative |
पादांशिका
pādāṁśikā
|
पादांशिके
pādāṁśike
|
पादांशिकाः
pādāṁśikāḥ
|
Vocative |
पादांशिके
pādāṁśike
|
पादांशिके
pādāṁśike
|
पादांशिकाः
pādāṁśikāḥ
|
Accusative |
पादांशिकाम्
pādāṁśikām
|
पादांशिके
pādāṁśike
|
पादांशिकाः
pādāṁśikāḥ
|
Instrumental |
पादांशिकया
pādāṁśikayā
|
पादांशिकाभ्याम्
pādāṁśikābhyām
|
पादांशिकाभिः
pādāṁśikābhiḥ
|
Dative |
पादांशिकायै
pādāṁśikāyai
|
पादांशिकाभ्याम्
pādāṁśikābhyām
|
पादांशिकाभ्यः
pādāṁśikābhyaḥ
|
Ablative |
पादांशिकायाः
pādāṁśikāyāḥ
|
पादांशिकाभ्याम्
pādāṁśikābhyām
|
पादांशिकाभ्यः
pādāṁśikābhyaḥ
|
Genitive |
पादांशिकायाः
pādāṁśikāyāḥ
|
पादांशिकयोः
pādāṁśikayoḥ
|
पादांशिकानाम्
pādāṁśikānām
|
Locative |
पादांशिकायाम्
pādāṁśikāyām
|
पादांशिकयोः
pādāṁśikayoḥ
|
पादांशिकासु
pādāṁśikāsu
|