Herramientas de sánscrito

Declinación del sánscrito


Declinación de पादांशिका pādāṁśikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पादांशिका pādāṁśikā
पादांशिके pādāṁśike
पादांशिकाः pādāṁśikāḥ
Vocativo पादांशिके pādāṁśike
पादांशिके pādāṁśike
पादांशिकाः pādāṁśikāḥ
Acusativo पादांशिकाम् pādāṁśikām
पादांशिके pādāṁśike
पादांशिकाः pādāṁśikāḥ
Instrumental पादांशिकया pādāṁśikayā
पादांशिकाभ्याम् pādāṁśikābhyām
पादांशिकाभिः pādāṁśikābhiḥ
Dativo पादांशिकायै pādāṁśikāyai
पादांशिकाभ्याम् pādāṁśikābhyām
पादांशिकाभ्यः pādāṁśikābhyaḥ
Ablativo पादांशिकायाः pādāṁśikāyāḥ
पादांशिकाभ्याम् pādāṁśikābhyām
पादांशिकाभ्यः pādāṁśikābhyaḥ
Genitivo पादांशिकायाः pādāṁśikāyāḥ
पादांशिकयोः pādāṁśikayoḥ
पादांशिकानाम् pādāṁśikānām
Locativo पादांशिकायाम् pādāṁśikāyām
पादांशिकयोः pādāṁśikayoḥ
पादांशिकासु pādāṁśikāsu