| Singular | Dual | Plural |
Nominative |
पादांशिकम्
pādāṁśikam
|
पादांशिके
pādāṁśike
|
पादांशिकानि
pādāṁśikāni
|
Vocative |
पादांशिक
pādāṁśika
|
पादांशिके
pādāṁśike
|
पादांशिकानि
pādāṁśikāni
|
Accusative |
पादांशिकम्
pādāṁśikam
|
पादांशिके
pādāṁśike
|
पादांशिकानि
pādāṁśikāni
|
Instrumental |
पादांशिकेन
pādāṁśikena
|
पादांशिकाभ्याम्
pādāṁśikābhyām
|
पादांशिकैः
pādāṁśikaiḥ
|
Dative |
पादांशिकाय
pādāṁśikāya
|
पादांशिकाभ्याम्
pādāṁśikābhyām
|
पादांशिकेभ्यः
pādāṁśikebhyaḥ
|
Ablative |
पादांशिकात्
pādāṁśikāt
|
पादांशिकाभ्याम्
pādāṁśikābhyām
|
पादांशिकेभ्यः
pādāṁśikebhyaḥ
|
Genitive |
पादांशिकस्य
pādāṁśikasya
|
पादांशिकयोः
pādāṁśikayoḥ
|
पादांशिकानाम्
pādāṁśikānām
|
Locative |
पादांशिके
pādāṁśike
|
पादांशिकयोः
pādāṁśikayoḥ
|
पादांशिकेषु
pādāṁśikeṣu
|