Sanskrit tools

Sanskrit declension


Declension of पादांशिक pādāṁśika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादांशिकम् pādāṁśikam
पादांशिके pādāṁśike
पादांशिकानि pādāṁśikāni
Vocative पादांशिक pādāṁśika
पादांशिके pādāṁśike
पादांशिकानि pādāṁśikāni
Accusative पादांशिकम् pādāṁśikam
पादांशिके pādāṁśike
पादांशिकानि pādāṁśikāni
Instrumental पादांशिकेन pādāṁśikena
पादांशिकाभ्याम् pādāṁśikābhyām
पादांशिकैः pādāṁśikaiḥ
Dative पादांशिकाय pādāṁśikāya
पादांशिकाभ्याम् pādāṁśikābhyām
पादांशिकेभ्यः pādāṁśikebhyaḥ
Ablative पादांशिकात् pādāṁśikāt
पादांशिकाभ्याम् pādāṁśikābhyām
पादांशिकेभ्यः pādāṁśikebhyaḥ
Genitive पादांशिकस्य pādāṁśikasya
पादांशिकयोः pādāṁśikayoḥ
पादांशिकानाम् pādāṁśikānām
Locative पादांशिके pādāṁśike
पादांशिकयोः pādāṁśikayoḥ
पादांशिकेषु pādāṁśikeṣu