| Singular | Dual | Plural |
Nominativo |
पादांशिकम्
pādāṁśikam
|
पादांशिके
pādāṁśike
|
पादांशिकानि
pādāṁśikāni
|
Vocativo |
पादांशिक
pādāṁśika
|
पादांशिके
pādāṁśike
|
पादांशिकानि
pādāṁśikāni
|
Acusativo |
पादांशिकम्
pādāṁśikam
|
पादांशिके
pādāṁśike
|
पादांशिकानि
pādāṁśikāni
|
Instrumental |
पादांशिकेन
pādāṁśikena
|
पादांशिकाभ्याम्
pādāṁśikābhyām
|
पादांशिकैः
pādāṁśikaiḥ
|
Dativo |
पादांशिकाय
pādāṁśikāya
|
पादांशिकाभ्याम्
pādāṁśikābhyām
|
पादांशिकेभ्यः
pādāṁśikebhyaḥ
|
Ablativo |
पादांशिकात्
pādāṁśikāt
|
पादांशिकाभ्याम्
pādāṁśikābhyām
|
पादांशिकेभ्यः
pādāṁśikebhyaḥ
|
Genitivo |
पादांशिकस्य
pādāṁśikasya
|
पादांशिकयोः
pādāṁśikayoḥ
|
पादांशिकानाम्
pādāṁśikānām
|
Locativo |
पादांशिके
pādāṁśike
|
पादांशिकयोः
pādāṁśikayoḥ
|
पादांशिकेषु
pādāṁśikeṣu
|