Sanskrit tools

Sanskrit declension


Declension of पादाग्र pādāgra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादाग्रम् pādāgram
पादाग्रे pādāgre
पादाग्राणि pādāgrāṇi
Vocative पादाग्र pādāgra
पादाग्रे pādāgre
पादाग्राणि pādāgrāṇi
Accusative पादाग्रम् pādāgram
पादाग्रे pādāgre
पादाग्राणि pādāgrāṇi
Instrumental पादाग्रेण pādāgreṇa
पादाग्राभ्याम् pādāgrābhyām
पादाग्रैः pādāgraiḥ
Dative पादाग्राय pādāgrāya
पादाग्राभ्याम् pādāgrābhyām
पादाग्रेभ्यः pādāgrebhyaḥ
Ablative पादाग्रात् pādāgrāt
पादाग्राभ्याम् pādāgrābhyām
पादाग्रेभ्यः pādāgrebhyaḥ
Genitive पादाग्रस्य pādāgrasya
पादाग्रयोः pādāgrayoḥ
पादाग्राणाम् pādāgrāṇām
Locative पादाग्रे pādāgre
पादाग्रयोः pādāgrayoḥ
पादाग्रेषु pādāgreṣu