Singular | Dual | Plural | |
Nominativo |
पादाग्रम्
pādāgram |
पादाग्रे
pādāgre |
पादाग्राणि
pādāgrāṇi |
Vocativo |
पादाग्र
pādāgra |
पादाग्रे
pādāgre |
पादाग्राणि
pādāgrāṇi |
Acusativo |
पादाग्रम्
pādāgram |
पादाग्रे
pādāgre |
पादाग्राणि
pādāgrāṇi |
Instrumental |
पादाग्रेण
pādāgreṇa |
पादाग्राभ्याम्
pādāgrābhyām |
पादाग्रैः
pādāgraiḥ |
Dativo |
पादाग्राय
pādāgrāya |
पादाग्राभ्याम्
pādāgrābhyām |
पादाग्रेभ्यः
pādāgrebhyaḥ |
Ablativo |
पादाग्रात्
pādāgrāt |
पादाग्राभ्याम्
pādāgrābhyām |
पादाग्रेभ्यः
pādāgrebhyaḥ |
Genitivo |
पादाग्रस्य
pādāgrasya |
पादाग्रयोः
pādāgrayoḥ |
पादाग्राणाम्
pādāgrāṇām |
Locativo |
पादाग्रे
pādāgre |
पादाग्रयोः
pādāgrayoḥ |
पादाग्रेषु
pādāgreṣu |