| Singular | Dual | Plural |
Nominative |
पादाङ्गदम्
pādāṅgadam
|
पादाङ्गदे
pādāṅgade
|
पादाङ्गदानि
pādāṅgadāni
|
Vocative |
पादाङ्गद
pādāṅgada
|
पादाङ्गदे
pādāṅgade
|
पादाङ्गदानि
pādāṅgadāni
|
Accusative |
पादाङ्गदम्
pādāṅgadam
|
पादाङ्गदे
pādāṅgade
|
पादाङ्गदानि
pādāṅgadāni
|
Instrumental |
पादाङ्गदेन
pādāṅgadena
|
पादाङ्गदाभ्याम्
pādāṅgadābhyām
|
पादाङ्गदैः
pādāṅgadaiḥ
|
Dative |
पादाङ्गदाय
pādāṅgadāya
|
पादाङ्गदाभ्याम्
pādāṅgadābhyām
|
पादाङ्गदेभ्यः
pādāṅgadebhyaḥ
|
Ablative |
पादाङ्गदात्
pādāṅgadāt
|
पादाङ्गदाभ्याम्
pādāṅgadābhyām
|
पादाङ्गदेभ्यः
pādāṅgadebhyaḥ
|
Genitive |
पादाङ्गदस्य
pādāṅgadasya
|
पादाङ्गदयोः
pādāṅgadayoḥ
|
पादाङ्गदानाम्
pādāṅgadānām
|
Locative |
पादाङ्गदे
pādāṅgade
|
पादाङ्गदयोः
pādāṅgadayoḥ
|
पादाङ्गदेषु
pādāṅgadeṣu
|