Sanskrit tools

Sanskrit declension


Declension of पादाङ्गद pādāṅgada, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादाङ्गदम् pādāṅgadam
पादाङ्गदे pādāṅgade
पादाङ्गदानि pādāṅgadāni
Vocative पादाङ्गद pādāṅgada
पादाङ्गदे pādāṅgade
पादाङ्गदानि pādāṅgadāni
Accusative पादाङ्गदम् pādāṅgadam
पादाङ्गदे pādāṅgade
पादाङ्गदानि pādāṅgadāni
Instrumental पादाङ्गदेन pādāṅgadena
पादाङ्गदाभ्याम् pādāṅgadābhyām
पादाङ्गदैः pādāṅgadaiḥ
Dative पादाङ्गदाय pādāṅgadāya
पादाङ्गदाभ्याम् pādāṅgadābhyām
पादाङ्गदेभ्यः pādāṅgadebhyaḥ
Ablative पादाङ्गदात् pādāṅgadāt
पादाङ्गदाभ्याम् pādāṅgadābhyām
पादाङ्गदेभ्यः pādāṅgadebhyaḥ
Genitive पादाङ्गदस्य pādāṅgadasya
पादाङ्गदयोः pādāṅgadayoḥ
पादाङ्गदानाम् pādāṅgadānām
Locative पादाङ्गदे pādāṅgade
पादाङ्गदयोः pādāṅgadayoḥ
पादाङ्गदेषु pādāṅgadeṣu