| Singular | Dual | Plural |
Nominativo |
पादाङ्गदम्
pādāṅgadam
|
पादाङ्गदे
pādāṅgade
|
पादाङ्गदानि
pādāṅgadāni
|
Vocativo |
पादाङ्गद
pādāṅgada
|
पादाङ्गदे
pādāṅgade
|
पादाङ्गदानि
pādāṅgadāni
|
Acusativo |
पादाङ्गदम्
pādāṅgadam
|
पादाङ्गदे
pādāṅgade
|
पादाङ्गदानि
pādāṅgadāni
|
Instrumental |
पादाङ्गदेन
pādāṅgadena
|
पादाङ्गदाभ्याम्
pādāṅgadābhyām
|
पादाङ्गदैः
pādāṅgadaiḥ
|
Dativo |
पादाङ्गदाय
pādāṅgadāya
|
पादाङ्गदाभ्याम्
pādāṅgadābhyām
|
पादाङ्गदेभ्यः
pādāṅgadebhyaḥ
|
Ablativo |
पादाङ्गदात्
pādāṅgadāt
|
पादाङ्गदाभ्याम्
pādāṅgadābhyām
|
पादाङ्गदेभ्यः
pādāṅgadebhyaḥ
|
Genitivo |
पादाङ्गदस्य
pādāṅgadasya
|
पादाङ्गदयोः
pādāṅgadayoḥ
|
पादाङ्गदानाम्
pādāṅgadānām
|
Locativo |
पादाङ्गदे
pādāṅgade
|
पादाङ्गदयोः
pādāṅgadayoḥ
|
पादाङ्गदेषु
pādāṅgadeṣu
|