Sanskrit tools

Sanskrit declension


Declension of पादाङ्गदी pādāṅgadī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पादाङ्गदी pādāṅgadī
पादाङ्गद्यौ pādāṅgadyau
पादाङ्गद्यः pādāṅgadyaḥ
Vocative पादाङ्गदि pādāṅgadi
पादाङ्गद्यौ pādāṅgadyau
पादाङ्गद्यः pādāṅgadyaḥ
Accusative पादाङ्गदीम् pādāṅgadīm
पादाङ्गद्यौ pādāṅgadyau
पादाङ्गदीः pādāṅgadīḥ
Instrumental पादाङ्गद्या pādāṅgadyā
पादाङ्गदीभ्याम् pādāṅgadībhyām
पादाङ्गदीभिः pādāṅgadībhiḥ
Dative पादाङ्गद्यै pādāṅgadyai
पादाङ्गदीभ्याम् pādāṅgadībhyām
पादाङ्गदीभ्यः pādāṅgadībhyaḥ
Ablative पादाङ्गद्याः pādāṅgadyāḥ
पादाङ्गदीभ्याम् pādāṅgadībhyām
पादाङ्गदीभ्यः pādāṅgadībhyaḥ
Genitive पादाङ्गद्याः pādāṅgadyāḥ
पादाङ्गद्योः pādāṅgadyoḥ
पादाङ्गदीनाम् pādāṅgadīnām
Locative पादाङ्गद्याम् pādāṅgadyām
पादाङ्गद्योः pādāṅgadyoḥ
पादाङ्गदीषु pādāṅgadīṣu