Sanskrit tools

Sanskrit declension


Declension of पादाङ्गुष्ठिका pādāṅguṣṭhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादाङ्गुष्ठिका pādāṅguṣṭhikā
पादाङ्गुष्ठिके pādāṅguṣṭhike
पादाङ्गुष्ठिकाः pādāṅguṣṭhikāḥ
Vocative पादाङ्गुष्ठिके pādāṅguṣṭhike
पादाङ्गुष्ठिके pādāṅguṣṭhike
पादाङ्गुष्ठिकाः pādāṅguṣṭhikāḥ
Accusative पादाङ्गुष्ठिकाम् pādāṅguṣṭhikām
पादाङ्गुष्ठिके pādāṅguṣṭhike
पादाङ्गुष्ठिकाः pādāṅguṣṭhikāḥ
Instrumental पादाङ्गुष्ठिकया pādāṅguṣṭhikayā
पादाङ्गुष्ठिकाभ्याम् pādāṅguṣṭhikābhyām
पादाङ्गुष्ठिकाभिः pādāṅguṣṭhikābhiḥ
Dative पादाङ्गुष्ठिकायै pādāṅguṣṭhikāyai
पादाङ्गुष्ठिकाभ्याम् pādāṅguṣṭhikābhyām
पादाङ्गुष्ठिकाभ्यः pādāṅguṣṭhikābhyaḥ
Ablative पादाङ्गुष्ठिकायाः pādāṅguṣṭhikāyāḥ
पादाङ्गुष्ठिकाभ्याम् pādāṅguṣṭhikābhyām
पादाङ्गुष्ठिकाभ्यः pādāṅguṣṭhikābhyaḥ
Genitive पादाङ्गुष्ठिकायाः pādāṅguṣṭhikāyāḥ
पादाङ्गुष्ठिकयोः pādāṅguṣṭhikayoḥ
पादाङ्गुष्ठिकानाम् pādāṅguṣṭhikānām
Locative पादाङ्गुष्ठिकायाम् pādāṅguṣṭhikāyām
पादाङ्गुष्ठिकयोः pādāṅguṣṭhikayoḥ
पादाङ्गुष्ठिकासु pādāṅguṣṭhikāsu