| Singular | Dual | Plural |
Nominative |
पादाङ्गुष्ठिका
pādāṅguṣṭhikā
|
पादाङ्गुष्ठिके
pādāṅguṣṭhike
|
पादाङ्गुष्ठिकाः
pādāṅguṣṭhikāḥ
|
Vocative |
पादाङ्गुष्ठिके
pādāṅguṣṭhike
|
पादाङ्गुष्ठिके
pādāṅguṣṭhike
|
पादाङ्गुष्ठिकाः
pādāṅguṣṭhikāḥ
|
Accusative |
पादाङ्गुष्ठिकाम्
pādāṅguṣṭhikām
|
पादाङ्गुष्ठिके
pādāṅguṣṭhike
|
पादाङ्गुष्ठिकाः
pādāṅguṣṭhikāḥ
|
Instrumental |
पादाङ्गुष्ठिकया
pādāṅguṣṭhikayā
|
पादाङ्गुष्ठिकाभ्याम्
pādāṅguṣṭhikābhyām
|
पादाङ्गुष्ठिकाभिः
pādāṅguṣṭhikābhiḥ
|
Dative |
पादाङ्गुष्ठिकायै
pādāṅguṣṭhikāyai
|
पादाङ्गुष्ठिकाभ्याम्
pādāṅguṣṭhikābhyām
|
पादाङ्गुष्ठिकाभ्यः
pādāṅguṣṭhikābhyaḥ
|
Ablative |
पादाङ्गुष्ठिकायाः
pādāṅguṣṭhikāyāḥ
|
पादाङ्गुष्ठिकाभ्याम्
pādāṅguṣṭhikābhyām
|
पादाङ्गुष्ठिकाभ्यः
pādāṅguṣṭhikābhyaḥ
|
Genitive |
पादाङ्गुष्ठिकायाः
pādāṅguṣṭhikāyāḥ
|
पादाङ्गुष्ठिकयोः
pādāṅguṣṭhikayoḥ
|
पादाङ्गुष्ठिकानाम्
pādāṅguṣṭhikānām
|
Locative |
पादाङ्गुष्ठिकायाम्
pādāṅguṣṭhikāyām
|
पादाङ्गुष्ठिकयोः
pādāṅguṣṭhikayoḥ
|
पादाङ्गुष्ठिकासु
pādāṅguṣṭhikāsu
|