| Singular | Dual | Plural |
Nominativo |
पादाङ्गुष्ठिका
pādāṅguṣṭhikā
|
पादाङ्गुष्ठिके
pādāṅguṣṭhike
|
पादाङ्गुष्ठिकाः
pādāṅguṣṭhikāḥ
|
Vocativo |
पादाङ्गुष्ठिके
pādāṅguṣṭhike
|
पादाङ्गुष्ठिके
pādāṅguṣṭhike
|
पादाङ्गुष्ठिकाः
pādāṅguṣṭhikāḥ
|
Acusativo |
पादाङ्गुष्ठिकाम्
pādāṅguṣṭhikām
|
पादाङ्गुष्ठिके
pādāṅguṣṭhike
|
पादाङ्गुष्ठिकाः
pādāṅguṣṭhikāḥ
|
Instrumental |
पादाङ्गुष्ठिकया
pādāṅguṣṭhikayā
|
पादाङ्गुष्ठिकाभ्याम्
pādāṅguṣṭhikābhyām
|
पादाङ्गुष्ठिकाभिः
pādāṅguṣṭhikābhiḥ
|
Dativo |
पादाङ्गुष्ठिकायै
pādāṅguṣṭhikāyai
|
पादाङ्गुष्ठिकाभ्याम्
pādāṅguṣṭhikābhyām
|
पादाङ्गुष्ठिकाभ्यः
pādāṅguṣṭhikābhyaḥ
|
Ablativo |
पादाङ्गुष्ठिकायाः
pādāṅguṣṭhikāyāḥ
|
पादाङ्गुष्ठिकाभ्याम्
pādāṅguṣṭhikābhyām
|
पादाङ्गुष्ठिकाभ्यः
pādāṅguṣṭhikābhyaḥ
|
Genitivo |
पादाङ्गुष्ठिकायाः
pādāṅguṣṭhikāyāḥ
|
पादाङ्गुष्ठिकयोः
pādāṅguṣṭhikayoḥ
|
पादाङ्गुष्ठिकानाम्
pādāṅguṣṭhikānām
|
Locativo |
पादाङ्गुष्ठिकायाम्
pādāṅguṣṭhikāyām
|
पादाङ्गुष्ठिकयोः
pādāṅguṣṭhikayoḥ
|
पादाङ्गुष्ठिकासु
pādāṅguṣṭhikāsu
|