Sanskrit tools

Sanskrit declension


Declension of पादादिमध्ययमक pādādimadhyayamaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादादिमध्ययमकम् pādādimadhyayamakam
पादादिमध्ययमके pādādimadhyayamake
पादादिमध्ययमकानि pādādimadhyayamakāni
Vocative पादादिमध्ययमक pādādimadhyayamaka
पादादिमध्ययमके pādādimadhyayamake
पादादिमध्ययमकानि pādādimadhyayamakāni
Accusative पादादिमध्ययमकम् pādādimadhyayamakam
पादादिमध्ययमके pādādimadhyayamake
पादादिमध्ययमकानि pādādimadhyayamakāni
Instrumental पादादिमध्ययमकेन pādādimadhyayamakena
पादादिमध्ययमकाभ्याम् pādādimadhyayamakābhyām
पादादिमध्ययमकैः pādādimadhyayamakaiḥ
Dative पादादिमध्ययमकाय pādādimadhyayamakāya
पादादिमध्ययमकाभ्याम् pādādimadhyayamakābhyām
पादादिमध्ययमकेभ्यः pādādimadhyayamakebhyaḥ
Ablative पादादिमध्ययमकात् pādādimadhyayamakāt
पादादिमध्ययमकाभ्याम् pādādimadhyayamakābhyām
पादादिमध्ययमकेभ्यः pādādimadhyayamakebhyaḥ
Genitive पादादिमध्ययमकस्य pādādimadhyayamakasya
पादादिमध्ययमकयोः pādādimadhyayamakayoḥ
पादादिमध्ययमकानाम् pādādimadhyayamakānām
Locative पादादिमध्ययमके pādādimadhyayamake
पादादिमध्ययमकयोः pādādimadhyayamakayoḥ
पादादिमध्ययमकेषु pādādimadhyayamakeṣu