| Singular | Dual | Plural |
Nominative |
पादादिमध्ययमकम्
pādādimadhyayamakam
|
पादादिमध्ययमके
pādādimadhyayamake
|
पादादिमध्ययमकानि
pādādimadhyayamakāni
|
Vocative |
पादादिमध्ययमक
pādādimadhyayamaka
|
पादादिमध्ययमके
pādādimadhyayamake
|
पादादिमध्ययमकानि
pādādimadhyayamakāni
|
Accusative |
पादादिमध्ययमकम्
pādādimadhyayamakam
|
पादादिमध्ययमके
pādādimadhyayamake
|
पादादिमध्ययमकानि
pādādimadhyayamakāni
|
Instrumental |
पादादिमध्ययमकेन
pādādimadhyayamakena
|
पादादिमध्ययमकाभ्याम्
pādādimadhyayamakābhyām
|
पादादिमध्ययमकैः
pādādimadhyayamakaiḥ
|
Dative |
पादादिमध्ययमकाय
pādādimadhyayamakāya
|
पादादिमध्ययमकाभ्याम्
pādādimadhyayamakābhyām
|
पादादिमध्ययमकेभ्यः
pādādimadhyayamakebhyaḥ
|
Ablative |
पादादिमध्ययमकात्
pādādimadhyayamakāt
|
पादादिमध्ययमकाभ्याम्
pādādimadhyayamakābhyām
|
पादादिमध्ययमकेभ्यः
pādādimadhyayamakebhyaḥ
|
Genitive |
पादादिमध्ययमकस्य
pādādimadhyayamakasya
|
पादादिमध्ययमकयोः
pādādimadhyayamakayoḥ
|
पादादिमध्ययमकानाम्
pādādimadhyayamakānām
|
Locative |
पादादिमध्ययमके
pādādimadhyayamake
|
पादादिमध्ययमकयोः
pādādimadhyayamakayoḥ
|
पादादिमध्ययमकेषु
pādādimadhyayamakeṣu
|