| Singular | Dual | Plural |
Nominativo |
पादादिमध्ययमकम्
pādādimadhyayamakam
|
पादादिमध्ययमके
pādādimadhyayamake
|
पादादिमध्ययमकानि
pādādimadhyayamakāni
|
Vocativo |
पादादिमध्ययमक
pādādimadhyayamaka
|
पादादिमध्ययमके
pādādimadhyayamake
|
पादादिमध्ययमकानि
pādādimadhyayamakāni
|
Acusativo |
पादादिमध्ययमकम्
pādādimadhyayamakam
|
पादादिमध्ययमके
pādādimadhyayamake
|
पादादिमध्ययमकानि
pādādimadhyayamakāni
|
Instrumental |
पादादिमध्ययमकेन
pādādimadhyayamakena
|
पादादिमध्ययमकाभ्याम्
pādādimadhyayamakābhyām
|
पादादिमध्ययमकैः
pādādimadhyayamakaiḥ
|
Dativo |
पादादिमध्ययमकाय
pādādimadhyayamakāya
|
पादादिमध्ययमकाभ्याम्
pādādimadhyayamakābhyām
|
पादादिमध्ययमकेभ्यः
pādādimadhyayamakebhyaḥ
|
Ablativo |
पादादिमध्ययमकात्
pādādimadhyayamakāt
|
पादादिमध्ययमकाभ्याम्
pādādimadhyayamakābhyām
|
पादादिमध्ययमकेभ्यः
pādādimadhyayamakebhyaḥ
|
Genitivo |
पादादिमध्ययमकस्य
pādādimadhyayamakasya
|
पादादिमध्ययमकयोः
pādādimadhyayamakayoḥ
|
पादादिमध्ययमकानाम्
pādādimadhyayamakānām
|
Locativo |
पादादिमध्ययमके
pādādimadhyayamake
|
पादादिमध्ययमकयोः
pādādimadhyayamakayoḥ
|
पादादिमध्ययमकेषु
pādādimadhyayamakeṣu
|