Sanskrit tools

Sanskrit declension


Declension of पादादियमक pādādiyamaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादादियमकम् pādādiyamakam
पादादियमके pādādiyamake
पादादियमकानि pādādiyamakāni
Vocative पादादियमक pādādiyamaka
पादादियमके pādādiyamake
पादादियमकानि pādādiyamakāni
Accusative पादादियमकम् pādādiyamakam
पादादियमके pādādiyamake
पादादियमकानि pādādiyamakāni
Instrumental पादादियमकेन pādādiyamakena
पादादियमकाभ्याम् pādādiyamakābhyām
पादादियमकैः pādādiyamakaiḥ
Dative पादादियमकाय pādādiyamakāya
पादादियमकाभ्याम् pādādiyamakābhyām
पादादियमकेभ्यः pādādiyamakebhyaḥ
Ablative पादादियमकात् pādādiyamakāt
पादादियमकाभ्याम् pādādiyamakābhyām
पादादियमकेभ्यः pādādiyamakebhyaḥ
Genitive पादादियमकस्य pādādiyamakasya
पादादियमकयोः pādādiyamakayoḥ
पादादियमकानाम् pādādiyamakānām
Locative पादादियमके pādādiyamake
पादादियमकयोः pādādiyamakayoḥ
पादादियमकेषु pādādiyamakeṣu