| Singular | Dual | Plural |
Nominative |
पादादियमकम्
pādādiyamakam
|
पादादियमके
pādādiyamake
|
पादादियमकानि
pādādiyamakāni
|
Vocative |
पादादियमक
pādādiyamaka
|
पादादियमके
pādādiyamake
|
पादादियमकानि
pādādiyamakāni
|
Accusative |
पादादियमकम्
pādādiyamakam
|
पादादियमके
pādādiyamake
|
पादादियमकानि
pādādiyamakāni
|
Instrumental |
पादादियमकेन
pādādiyamakena
|
पादादियमकाभ्याम्
pādādiyamakābhyām
|
पादादियमकैः
pādādiyamakaiḥ
|
Dative |
पादादियमकाय
pādādiyamakāya
|
पादादियमकाभ्याम्
pādādiyamakābhyām
|
पादादियमकेभ्यः
pādādiyamakebhyaḥ
|
Ablative |
पादादियमकात्
pādādiyamakāt
|
पादादियमकाभ्याम्
pādādiyamakābhyām
|
पादादियमकेभ्यः
pādādiyamakebhyaḥ
|
Genitive |
पादादियमकस्य
pādādiyamakasya
|
पादादियमकयोः
pādādiyamakayoḥ
|
पादादियमकानाम्
pādādiyamakānām
|
Locative |
पादादियमके
pādādiyamake
|
पादादियमकयोः
pādādiyamakayoḥ
|
पादादियमकेषु
pādādiyamakeṣu
|