Ferramentas de sânscrito

Declinação do sânscrito


Declinação de पादादियमक pādādiyamaka, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पादादियमकम् pādādiyamakam
पादादियमके pādādiyamake
पादादियमकानि pādādiyamakāni
Vocativo पादादियमक pādādiyamaka
पादादियमके pādādiyamake
पादादियमकानि pādādiyamakāni
Acusativo पादादियमकम् pādādiyamakam
पादादियमके pādādiyamake
पादादियमकानि pādādiyamakāni
Instrumental पादादियमकेन pādādiyamakena
पादादियमकाभ्याम् pādādiyamakābhyām
पादादियमकैः pādādiyamakaiḥ
Dativo पादादियमकाय pādādiyamakāya
पादादियमकाभ्याम् pādādiyamakābhyām
पादादियमकेभ्यः pādādiyamakebhyaḥ
Ablativo पादादियमकात् pādādiyamakāt
पादादियमकाभ्याम् pādādiyamakābhyām
पादादियमकेभ्यः pādādiyamakebhyaḥ
Genitivo पादादियमकस्य pādādiyamakasya
पादादियमकयोः pādādiyamakayoḥ
पादादियमकानाम् pādādiyamakānām
Locativo पादादियमके pādādiyamake
पादादियमकयोः pādādiyamakayoḥ
पादादियमकेषु pādādiyamakeṣu