Sanskrit tools

Sanskrit declension


Declension of पादाधिष्ठान pādādhiṣṭhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादाधिष्ठानम् pādādhiṣṭhānam
पादाधिष्ठाने pādādhiṣṭhāne
पादाधिष्ठानानि pādādhiṣṭhānāni
Vocative पादाधिष्ठान pādādhiṣṭhāna
पादाधिष्ठाने pādādhiṣṭhāne
पादाधिष्ठानानि pādādhiṣṭhānāni
Accusative पादाधिष्ठानम् pādādhiṣṭhānam
पादाधिष्ठाने pādādhiṣṭhāne
पादाधिष्ठानानि pādādhiṣṭhānāni
Instrumental पादाधिष्ठानेन pādādhiṣṭhānena
पादाधिष्ठानाभ्याम् pādādhiṣṭhānābhyām
पादाधिष्ठानैः pādādhiṣṭhānaiḥ
Dative पादाधिष्ठानाय pādādhiṣṭhānāya
पादाधिष्ठानाभ्याम् pādādhiṣṭhānābhyām
पादाधिष्ठानेभ्यः pādādhiṣṭhānebhyaḥ
Ablative पादाधिष्ठानात् pādādhiṣṭhānāt
पादाधिष्ठानाभ्याम् pādādhiṣṭhānābhyām
पादाधिष्ठानेभ्यः pādādhiṣṭhānebhyaḥ
Genitive पादाधिष्ठानस्य pādādhiṣṭhānasya
पादाधिष्ठानयोः pādādhiṣṭhānayoḥ
पादाधिष्ठानानाम् pādādhiṣṭhānānām
Locative पादाधिष्ठाने pādādhiṣṭhāne
पादाधिष्ठानयोः pādādhiṣṭhānayoḥ
पादाधिष्ठानेषु pādādhiṣṭhāneṣu