| Singular | Dual | Plural |
Nominativo |
पादाधिष्ठानम्
pādādhiṣṭhānam
|
पादाधिष्ठाने
pādādhiṣṭhāne
|
पादाधिष्ठानानि
pādādhiṣṭhānāni
|
Vocativo |
पादाधिष्ठान
pādādhiṣṭhāna
|
पादाधिष्ठाने
pādādhiṣṭhāne
|
पादाधिष्ठानानि
pādādhiṣṭhānāni
|
Acusativo |
पादाधिष्ठानम्
pādādhiṣṭhānam
|
पादाधिष्ठाने
pādādhiṣṭhāne
|
पादाधिष्ठानानि
pādādhiṣṭhānāni
|
Instrumental |
पादाधिष्ठानेन
pādādhiṣṭhānena
|
पादाधिष्ठानाभ्याम्
pādādhiṣṭhānābhyām
|
पादाधिष्ठानैः
pādādhiṣṭhānaiḥ
|
Dativo |
पादाधिष्ठानाय
pādādhiṣṭhānāya
|
पादाधिष्ठानाभ्याम्
pādādhiṣṭhānābhyām
|
पादाधिष्ठानेभ्यः
pādādhiṣṭhānebhyaḥ
|
Ablativo |
पादाधिष्ठानात्
pādādhiṣṭhānāt
|
पादाधिष्ठानाभ्याम्
pādādhiṣṭhānābhyām
|
पादाधिष्ठानेभ्यः
pādādhiṣṭhānebhyaḥ
|
Genitivo |
पादाधिष्ठानस्य
pādādhiṣṭhānasya
|
पादाधिष्ठानयोः
pādādhiṣṭhānayoḥ
|
पादाधिष्ठानानाम्
pādādhiṣṭhānānām
|
Locativo |
पादाधिष्ठाने
pādādhiṣṭhāne
|
पादाधिष्ठानयोः
pādādhiṣṭhānayoḥ
|
पादाधिष्ठानेषु
pādādhiṣṭhāneṣu
|