Sanskrit tools

Sanskrit declension


Declension of पादाध्यास pādādhyāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादाध्यासः pādādhyāsaḥ
पादाध्यासौ pādādhyāsau
पादाध्यासाः pādādhyāsāḥ
Vocative पादाध्यास pādādhyāsa
पादाध्यासौ pādādhyāsau
पादाध्यासाः pādādhyāsāḥ
Accusative पादाध्यासम् pādādhyāsam
पादाध्यासौ pādādhyāsau
पादाध्यासान् pādādhyāsān
Instrumental पादाध्यासेन pādādhyāsena
पादाध्यासाभ्याम् pādādhyāsābhyām
पादाध्यासैः pādādhyāsaiḥ
Dative पादाध्यासाय pādādhyāsāya
पादाध्यासाभ्याम् pādādhyāsābhyām
पादाध्यासेभ्यः pādādhyāsebhyaḥ
Ablative पादाध्यासात् pādādhyāsāt
पादाध्यासाभ्याम् pādādhyāsābhyām
पादाध्यासेभ्यः pādādhyāsebhyaḥ
Genitive पादाध्यासस्य pādādhyāsasya
पादाध्यासयोः pādādhyāsayoḥ
पादाध्यासानाम् pādādhyāsānām
Locative पादाध्यासे pādādhyāse
पादाध्यासयोः pādādhyāsayoḥ
पादाध्यासेषु pādādhyāseṣu