| Singular | Dual | Plural |
Nominativo |
पादाध्यासः
pādādhyāsaḥ
|
पादाध्यासौ
pādādhyāsau
|
पादाध्यासाः
pādādhyāsāḥ
|
Vocativo |
पादाध्यास
pādādhyāsa
|
पादाध्यासौ
pādādhyāsau
|
पादाध्यासाः
pādādhyāsāḥ
|
Acusativo |
पादाध्यासम्
pādādhyāsam
|
पादाध्यासौ
pādādhyāsau
|
पादाध्यासान्
pādādhyāsān
|
Instrumental |
पादाध्यासेन
pādādhyāsena
|
पादाध्यासाभ्याम्
pādādhyāsābhyām
|
पादाध्यासैः
pādādhyāsaiḥ
|
Dativo |
पादाध्यासाय
pādādhyāsāya
|
पादाध्यासाभ्याम्
pādādhyāsābhyām
|
पादाध्यासेभ्यः
pādādhyāsebhyaḥ
|
Ablativo |
पादाध्यासात्
pādādhyāsāt
|
पादाध्यासाभ्याम्
pādādhyāsābhyām
|
पादाध्यासेभ्यः
pādādhyāsebhyaḥ
|
Genitivo |
पादाध्यासस्य
pādādhyāsasya
|
पादाध्यासयोः
pādādhyāsayoḥ
|
पादाध्यासानाम्
pādādhyāsānām
|
Locativo |
पादाध्यासे
pādādhyāse
|
पादाध्यासयोः
pādādhyāsayoḥ
|
पादाध्यासेषु
pādādhyāseṣu
|