Sanskrit tools

Sanskrit declension


Declension of पादानुध्याना pādānudhyānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादानुध्याना pādānudhyānā
पादानुध्याने pādānudhyāne
पादानुध्यानाः pādānudhyānāḥ
Vocative पादानुध्याने pādānudhyāne
पादानुध्याने pādānudhyāne
पादानुध्यानाः pādānudhyānāḥ
Accusative पादानुध्यानाम् pādānudhyānām
पादानुध्याने pādānudhyāne
पादानुध्यानाः pādānudhyānāḥ
Instrumental पादानुध्यानया pādānudhyānayā
पादानुध्यानाभ्याम् pādānudhyānābhyām
पादानुध्यानाभिः pādānudhyānābhiḥ
Dative पादानुध्यानायै pādānudhyānāyai
पादानुध्यानाभ्याम् pādānudhyānābhyām
पादानुध्यानाभ्यः pādānudhyānābhyaḥ
Ablative पादानुध्यानायाः pādānudhyānāyāḥ
पादानुध्यानाभ्याम् pādānudhyānābhyām
पादानुध्यानाभ्यः pādānudhyānābhyaḥ
Genitive पादानुध्यानायाः pādānudhyānāyāḥ
पादानुध्यानयोः pādānudhyānayoḥ
पादानुध्यानानाम् pādānudhyānānām
Locative पादानुध्यानायाम् pādānudhyānāyām
पादानुध्यानयोः pādānudhyānayoḥ
पादानुध्यानासु pādānudhyānāsu