| Singular | Dual | Plural |
Nominativo |
पादानुध्याना
pādānudhyānā
|
पादानुध्याने
pādānudhyāne
|
पादानुध्यानाः
pādānudhyānāḥ
|
Vocativo |
पादानुध्याने
pādānudhyāne
|
पादानुध्याने
pādānudhyāne
|
पादानुध्यानाः
pādānudhyānāḥ
|
Acusativo |
पादानुध्यानाम्
pādānudhyānām
|
पादानुध्याने
pādānudhyāne
|
पादानुध्यानाः
pādānudhyānāḥ
|
Instrumental |
पादानुध्यानया
pādānudhyānayā
|
पादानुध्यानाभ्याम्
pādānudhyānābhyām
|
पादानुध्यानाभिः
pādānudhyānābhiḥ
|
Dativo |
पादानुध्यानायै
pādānudhyānāyai
|
पादानुध्यानाभ्याम्
pādānudhyānābhyām
|
पादानुध्यानाभ्यः
pādānudhyānābhyaḥ
|
Ablativo |
पादानुध्यानायाः
pādānudhyānāyāḥ
|
पादानुध्यानाभ्याम्
pādānudhyānābhyām
|
पादानुध्यानाभ्यः
pādānudhyānābhyaḥ
|
Genitivo |
पादानुध्यानायाः
pādānudhyānāyāḥ
|
पादानुध्यानयोः
pādānudhyānayoḥ
|
पादानुध्यानानाम्
pādānudhyānānām
|
Locativo |
पादानुध्यानायाम्
pādānudhyānāyām
|
पादानुध्यानयोः
pādānudhyānayoḥ
|
पादानुध्यानासु
pādānudhyānāsu
|