Sanskrit tools

Sanskrit declension


Declension of पादानुप्रास pādānuprāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादानुप्रासः pādānuprāsaḥ
पादानुप्रासौ pādānuprāsau
पादानुप्रासाः pādānuprāsāḥ
Vocative पादानुप्रास pādānuprāsa
पादानुप्रासौ pādānuprāsau
पादानुप्रासाः pādānuprāsāḥ
Accusative पादानुप्रासम् pādānuprāsam
पादानुप्रासौ pādānuprāsau
पादानुप्रासान् pādānuprāsān
Instrumental पादानुप्रासेन pādānuprāsena
पादानुप्रासाभ्याम् pādānuprāsābhyām
पादानुप्रासैः pādānuprāsaiḥ
Dative पादानुप्रासाय pādānuprāsāya
पादानुप्रासाभ्याम् pādānuprāsābhyām
पादानुप्रासेभ्यः pādānuprāsebhyaḥ
Ablative पादानुप्रासात् pādānuprāsāt
पादानुप्रासाभ्याम् pādānuprāsābhyām
पादानुप्रासेभ्यः pādānuprāsebhyaḥ
Genitive पादानुप्रासस्य pādānuprāsasya
पादानुप्रासयोः pādānuprāsayoḥ
पादानुप्रासानाम् pādānuprāsānām
Locative पादानुप्रासे pādānuprāse
पादानुप्रासयोः pādānuprāsayoḥ
पादानुप्रासेषु pādānuprāseṣu