| Singular | Dual | Plural |
Nominativo |
पादानुप्रासः
pādānuprāsaḥ
|
पादानुप्रासौ
pādānuprāsau
|
पादानुप्रासाः
pādānuprāsāḥ
|
Vocativo |
पादानुप्रास
pādānuprāsa
|
पादानुप्रासौ
pādānuprāsau
|
पादानुप्रासाः
pādānuprāsāḥ
|
Acusativo |
पादानुप्रासम्
pādānuprāsam
|
पादानुप्रासौ
pādānuprāsau
|
पादानुप्रासान्
pādānuprāsān
|
Instrumental |
पादानुप्रासेन
pādānuprāsena
|
पादानुप्रासाभ्याम्
pādānuprāsābhyām
|
पादानुप्रासैः
pādānuprāsaiḥ
|
Dativo |
पादानुप्रासाय
pādānuprāsāya
|
पादानुप्रासाभ्याम्
pādānuprāsābhyām
|
पादानुप्रासेभ्यः
pādānuprāsebhyaḥ
|
Ablativo |
पादानुप्रासात्
pādānuprāsāt
|
पादानुप्रासाभ्याम्
pādānuprāsābhyām
|
पादानुप्रासेभ्यः
pādānuprāsebhyaḥ
|
Genitivo |
पादानुप्रासस्य
pādānuprāsasya
|
पादानुप्रासयोः
pādānuprāsayoḥ
|
पादानुप्रासानाम्
pādānuprāsānām
|
Locativo |
पादानुप्रासे
pādānuprāse
|
पादानुप्रासयोः
pādānuprāsayoḥ
|
पादानुप्रासेषु
pādānuprāseṣu
|