| Singular | Dual | Plural |
Nominative |
अपलाषिणी
apalāṣiṇī
|
अपलाषिण्यौ
apalāṣiṇyau
|
अपलाषिण्यः
apalāṣiṇyaḥ
|
Vocative |
अपलाषिणि
apalāṣiṇi
|
अपलाषिण्यौ
apalāṣiṇyau
|
अपलाषिण्यः
apalāṣiṇyaḥ
|
Accusative |
अपलाषिणीम्
apalāṣiṇīm
|
अपलाषिण्यौ
apalāṣiṇyau
|
अपलाषिणीः
apalāṣiṇīḥ
|
Instrumental |
अपलाषिण्या
apalāṣiṇyā
|
अपलाषिणीभ्याम्
apalāṣiṇībhyām
|
अपलाषिणीभिः
apalāṣiṇībhiḥ
|
Dative |
अपलाषिण्यै
apalāṣiṇyai
|
अपलाषिणीभ्याम्
apalāṣiṇībhyām
|
अपलाषिणीभ्यः
apalāṣiṇībhyaḥ
|
Ablative |
अपलाषिण्याः
apalāṣiṇyāḥ
|
अपलाषिणीभ्याम्
apalāṣiṇībhyām
|
अपलाषिणीभ्यः
apalāṣiṇībhyaḥ
|
Genitive |
अपलाषिण्याः
apalāṣiṇyāḥ
|
अपलाषिण्योः
apalāṣiṇyoḥ
|
अपलाषिणीनाम्
apalāṣiṇīnām
|
Locative |
अपलाषिण्याम्
apalāṣiṇyām
|
अपलाषिण्योः
apalāṣiṇyoḥ
|
अपलाषिणीषु
apalāṣiṇīṣu
|