| Singular | Dual | Plural |
Nominative |
अपलाषुका
apalāṣukā
|
अपलाषुके
apalāṣuke
|
अपलाषुकाः
apalāṣukāḥ
|
Vocative |
अपलाषुके
apalāṣuke
|
अपलाषुके
apalāṣuke
|
अपलाषुकाः
apalāṣukāḥ
|
Accusative |
अपलाषुकाम्
apalāṣukām
|
अपलाषुके
apalāṣuke
|
अपलाषुकाः
apalāṣukāḥ
|
Instrumental |
अपलाषुकया
apalāṣukayā
|
अपलाषुकाभ्याम्
apalāṣukābhyām
|
अपलाषुकाभिः
apalāṣukābhiḥ
|
Dative |
अपलाषुकायै
apalāṣukāyai
|
अपलाषुकाभ्याम्
apalāṣukābhyām
|
अपलाषुकाभ्यः
apalāṣukābhyaḥ
|
Ablative |
अपलाषुकायाः
apalāṣukāyāḥ
|
अपलाषुकाभ्याम्
apalāṣukābhyām
|
अपलाषुकाभ्यः
apalāṣukābhyaḥ
|
Genitive |
अपलाषुकायाः
apalāṣukāyāḥ
|
अपलाषुकयोः
apalāṣukayoḥ
|
अपलाषुकाणाम्
apalāṣukāṇām
|
Locative |
अपलाषुकायाम्
apalāṣukāyām
|
अपलाषुकयोः
apalāṣukayoḥ
|
अपलाषुकासु
apalāṣukāsu
|