| Singular | Dual | Plural |
Nominativo |
अपलाषुका
apalāṣukā
|
अपलाषुके
apalāṣuke
|
अपलाषुकाः
apalāṣukāḥ
|
Vocativo |
अपलाषुके
apalāṣuke
|
अपलाषुके
apalāṣuke
|
अपलाषुकाः
apalāṣukāḥ
|
Acusativo |
अपलाषुकाम्
apalāṣukām
|
अपलाषुके
apalāṣuke
|
अपलाषुकाः
apalāṣukāḥ
|
Instrumental |
अपलाषुकया
apalāṣukayā
|
अपलाषुकाभ्याम्
apalāṣukābhyām
|
अपलाषुकाभिः
apalāṣukābhiḥ
|
Dativo |
अपलाषुकायै
apalāṣukāyai
|
अपलाषुकाभ्याम्
apalāṣukābhyām
|
अपलाषुकाभ्यः
apalāṣukābhyaḥ
|
Ablativo |
अपलाषुकायाः
apalāṣukāyāḥ
|
अपलाषुकाभ्याम्
apalāṣukābhyām
|
अपलाषुकाभ्यः
apalāṣukābhyaḥ
|
Genitivo |
अपलाषुकायाः
apalāṣukāyāḥ
|
अपलाषुकयोः
apalāṣukayoḥ
|
अपलाषुकाणाम्
apalāṣukāṇām
|
Locativo |
अपलाषुकायाम्
apalāṣukāyām
|
अपलाषुकयोः
apalāṣukayoḥ
|
अपलाषुकासु
apalāṣukāsu
|