Sanskrit tools

Sanskrit declension


Declension of अपवक्तृ apavaktṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative अपवक्ता apavaktā
अपवक्तारौ apavaktārau
अपवक्तारः apavaktāraḥ
Vocative अपवक्तः apavaktaḥ
अपवक्तारौ apavaktārau
अपवक्तारः apavaktāraḥ
Accusative अपवक्तारम् apavaktāram
अपवक्तारौ apavaktārau
अपवक्तॄन् apavaktṝn
Instrumental अपवक्त्रा apavaktrā
अपवक्तृभ्याम् apavaktṛbhyām
अपवक्तृभिः apavaktṛbhiḥ
Dative अपवक्त्रे apavaktre
अपवक्तृभ्याम् apavaktṛbhyām
अपवक्तृभ्यः apavaktṛbhyaḥ
Ablative अपवक्तुः apavaktuḥ
अपवक्तृभ्याम् apavaktṛbhyām
अपवक्तृभ्यः apavaktṛbhyaḥ
Genitive अपवक्तुः apavaktuḥ
अपवक्त्रोः apavaktroḥ
अपवक्तॄणाम् apavaktṝṇām
Locative अपवक्तरि apavaktari
अपवक्त्रोः apavaktroḥ
अपवक्तृषु apavaktṛṣu