| Singular | Dual | Plural |
Nominativo |
अपवक्ता
apavaktā
|
अपवक्तारौ
apavaktārau
|
अपवक्तारः
apavaktāraḥ
|
Vocativo |
अपवक्तः
apavaktaḥ
|
अपवक्तारौ
apavaktārau
|
अपवक्तारः
apavaktāraḥ
|
Acusativo |
अपवक्तारम्
apavaktāram
|
अपवक्तारौ
apavaktārau
|
अपवक्तॄन्
apavaktṝn
|
Instrumental |
अपवक्त्रा
apavaktrā
|
अपवक्तृभ्याम्
apavaktṛbhyām
|
अपवक्तृभिः
apavaktṛbhiḥ
|
Dativo |
अपवक्त्रे
apavaktre
|
अपवक्तृभ्याम्
apavaktṛbhyām
|
अपवक्तृभ्यः
apavaktṛbhyaḥ
|
Ablativo |
अपवक्तुः
apavaktuḥ
|
अपवक्तृभ्याम्
apavaktṛbhyām
|
अपवक्तृभ्यः
apavaktṛbhyaḥ
|
Genitivo |
अपवक्तुः
apavaktuḥ
|
अपवक्त्रोः
apavaktroḥ
|
अपवक्तॄणाम्
apavaktṝṇām
|
Locativo |
अपवक्तरि
apavaktari
|
अपवक्त्रोः
apavaktroḥ
|
अपवक्तृषु
apavaktṛṣu
|