| Singular | Dual | Plural |
Nominative |
अपवाचनम्
apavācanam
|
अपवाचने
apavācane
|
अपवाचनानि
apavācanāni
|
Vocative |
अपवाचन
apavācana
|
अपवाचने
apavācane
|
अपवाचनानि
apavācanāni
|
Accusative |
अपवाचनम्
apavācanam
|
अपवाचने
apavācane
|
अपवाचनानि
apavācanāni
|
Instrumental |
अपवाचनेन
apavācanena
|
अपवाचनाभ्याम्
apavācanābhyām
|
अपवाचनैः
apavācanaiḥ
|
Dative |
अपवाचनाय
apavācanāya
|
अपवाचनाभ्याम्
apavācanābhyām
|
अपवाचनेभ्यः
apavācanebhyaḥ
|
Ablative |
अपवाचनात्
apavācanāt
|
अपवाचनाभ्याम्
apavācanābhyām
|
अपवाचनेभ्यः
apavācanebhyaḥ
|
Genitive |
अपवाचनस्य
apavācanasya
|
अपवाचनयोः
apavācanayoḥ
|
अपवाचनानाम्
apavācanānām
|
Locative |
अपवाचने
apavācane
|
अपवाचनयोः
apavācanayoḥ
|
अपवाचनेषु
apavācaneṣu
|