| Singular | Dual | Plural |
Nominativo |
अपवाचनम्
apavācanam
|
अपवाचने
apavācane
|
अपवाचनानि
apavācanāni
|
Vocativo |
अपवाचन
apavācana
|
अपवाचने
apavācane
|
अपवाचनानि
apavācanāni
|
Acusativo |
अपवाचनम्
apavācanam
|
अपवाचने
apavācane
|
अपवाचनानि
apavācanāni
|
Instrumental |
अपवाचनेन
apavācanena
|
अपवाचनाभ्याम्
apavācanābhyām
|
अपवाचनैः
apavācanaiḥ
|
Dativo |
अपवाचनाय
apavācanāya
|
अपवाचनाभ्याम्
apavācanābhyām
|
अपवाचनेभ्यः
apavācanebhyaḥ
|
Ablativo |
अपवाचनात्
apavācanāt
|
अपवाचनाभ्याम्
apavācanābhyām
|
अपवाचनेभ्यः
apavācanebhyaḥ
|
Genitivo |
अपवाचनस्य
apavācanasya
|
अपवाचनयोः
apavācanayoḥ
|
अपवाचनानाम्
apavācanānām
|
Locativo |
अपवाचने
apavācane
|
अपवाचनयोः
apavācanayoḥ
|
अपवाचनेषु
apavācaneṣu
|