Sanskrit tools

Sanskrit declension


Declension of अपवाद apavāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपवादः apavādaḥ
अपवादौ apavādau
अपवादाः apavādāḥ
Vocative अपवाद apavāda
अपवादौ apavādau
अपवादाः apavādāḥ
Accusative अपवादम् apavādam
अपवादौ apavādau
अपवादान् apavādān
Instrumental अपवादेन apavādena
अपवादाभ्याम् apavādābhyām
अपवादैः apavādaiḥ
Dative अपवादाय apavādāya
अपवादाभ्याम् apavādābhyām
अपवादेभ्यः apavādebhyaḥ
Ablative अपवादात् apavādāt
अपवादाभ्याम् apavādābhyām
अपवादेभ्यः apavādebhyaḥ
Genitive अपवादस्य apavādasya
अपवादयोः apavādayoḥ
अपवादानाम् apavādānām
Locative अपवादे apavāde
अपवादयोः apavādayoḥ
अपवादेषु apavādeṣu