Singular | Dual | Plural | |
Nominativo |
अपवादः
apavādaḥ |
अपवादौ
apavādau |
अपवादाः
apavādāḥ |
Vocativo |
अपवाद
apavāda |
अपवादौ
apavādau |
अपवादाः
apavādāḥ |
Acusativo |
अपवादम्
apavādam |
अपवादौ
apavādau |
अपवादान्
apavādān |
Instrumental |
अपवादेन
apavādena |
अपवादाभ्याम्
apavādābhyām |
अपवादैः
apavādaiḥ |
Dativo |
अपवादाय
apavādāya |
अपवादाभ्याम्
apavādābhyām |
अपवादेभ्यः
apavādebhyaḥ |
Ablativo |
अपवादात्
apavādāt |
अपवादाभ्याम्
apavādābhyām |
अपवादेभ्यः
apavādebhyaḥ |
Genitivo |
अपवादस्य
apavādasya |
अपवादयोः
apavādayoḥ |
अपवादानाम्
apavādānām |
Locativo |
अपवादे
apavāde |
अपवादयोः
apavādayoḥ |
अपवादेषु
apavādeṣu |