Sanskrit tools

Sanskrit declension


Declension of अपवादिता apavāditā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपवादिता apavāditā
अपवादिते apavādite
अपवादिताः apavāditāḥ
Vocative अपवादिते apavādite
अपवादिते apavādite
अपवादिताः apavāditāḥ
Accusative अपवादिताम् apavāditām
अपवादिते apavādite
अपवादिताः apavāditāḥ
Instrumental अपवादितया apavāditayā
अपवादिताभ्याम् apavāditābhyām
अपवादिताभिः apavāditābhiḥ
Dative अपवादितायै apavāditāyai
अपवादिताभ्याम् apavāditābhyām
अपवादिताभ्यः apavāditābhyaḥ
Ablative अपवादितायाः apavāditāyāḥ
अपवादिताभ्याम् apavāditābhyām
अपवादिताभ्यः apavāditābhyaḥ
Genitive अपवादितायाः apavāditāyāḥ
अपवादितयोः apavāditayoḥ
अपवादितानाम् apavāditānām
Locative अपवादितायाम् apavāditāyām
अपवादितयोः apavāditayoḥ
अपवादितासु apavāditāsu