| Singular | Dual | Plural |
Nominativo |
अपवादिता
apavāditā
|
अपवादिते
apavādite
|
अपवादिताः
apavāditāḥ
|
Vocativo |
अपवादिते
apavādite
|
अपवादिते
apavādite
|
अपवादिताः
apavāditāḥ
|
Acusativo |
अपवादिताम्
apavāditām
|
अपवादिते
apavādite
|
अपवादिताः
apavāditāḥ
|
Instrumental |
अपवादितया
apavāditayā
|
अपवादिताभ्याम्
apavāditābhyām
|
अपवादिताभिः
apavāditābhiḥ
|
Dativo |
अपवादितायै
apavāditāyai
|
अपवादिताभ्याम्
apavāditābhyām
|
अपवादिताभ्यः
apavāditābhyaḥ
|
Ablativo |
अपवादितायाः
apavāditāyāḥ
|
अपवादिताभ्याम्
apavāditābhyām
|
अपवादिताभ्यः
apavāditābhyaḥ
|
Genitivo |
अपवादितायाः
apavāditāyāḥ
|
अपवादितयोः
apavāditayoḥ
|
अपवादितानाम्
apavāditānām
|
Locativo |
अपवादितायाम्
apavāditāyām
|
अपवादितयोः
apavāditayoḥ
|
अपवादितासु
apavāditāsu
|