| Singular | Dual | Plural |
Nominative |
अग्नितप्ता
agnitaptā
|
अग्नितप्ते
agnitapte
|
अग्नितप्ताः
agnitaptāḥ
|
Vocative |
अग्नितप्ते
agnitapte
|
अग्नितप्ते
agnitapte
|
अग्नितप्ताः
agnitaptāḥ
|
Accusative |
अग्नितप्ताम्
agnitaptām
|
अग्नितप्ते
agnitapte
|
अग्नितप्ताः
agnitaptāḥ
|
Instrumental |
अग्नितप्तया
agnitaptayā
|
अग्नितप्ताभ्याम्
agnitaptābhyām
|
अग्नितप्ताभिः
agnitaptābhiḥ
|
Dative |
अग्नितप्तायै
agnitaptāyai
|
अग्नितप्ताभ्याम्
agnitaptābhyām
|
अग्नितप्ताभ्यः
agnitaptābhyaḥ
|
Ablative |
अग्नितप्तायाः
agnitaptāyāḥ
|
अग्नितप्ताभ्याम्
agnitaptābhyām
|
अग्नितप्ताभ्यः
agnitaptābhyaḥ
|
Genitive |
अग्नितप्तायाः
agnitaptāyāḥ
|
अग्नितप्तयोः
agnitaptayoḥ
|
अग्नितप्तानाम्
agnitaptānām
|
Locative |
अग्नितप्तायाम्
agnitaptāyām
|
अग्नितप्तयोः
agnitaptayoḥ
|
अग्नितप्तासु
agnitaptāsu
|