| Singular | Dual | Plural |
Nominativo |
अग्नितप्ता
agnitaptā
|
अग्नितप्ते
agnitapte
|
अग्नितप्ताः
agnitaptāḥ
|
Vocativo |
अग्नितप्ते
agnitapte
|
अग्नितप्ते
agnitapte
|
अग्नितप्ताः
agnitaptāḥ
|
Acusativo |
अग्नितप्ताम्
agnitaptām
|
अग्नितप्ते
agnitapte
|
अग्नितप्ताः
agnitaptāḥ
|
Instrumental |
अग्नितप्तया
agnitaptayā
|
अग्नितप्ताभ्याम्
agnitaptābhyām
|
अग्नितप्ताभिः
agnitaptābhiḥ
|
Dativo |
अग्नितप्तायै
agnitaptāyai
|
अग्नितप्ताभ्याम्
agnitaptābhyām
|
अग्नितप्ताभ्यः
agnitaptābhyaḥ
|
Ablativo |
अग्नितप्तायाः
agnitaptāyāḥ
|
अग्नितप्ताभ्याम्
agnitaptābhyām
|
अग्नितप्ताभ्यः
agnitaptābhyaḥ
|
Genitivo |
अग्नितप्तायाः
agnitaptāyāḥ
|
अग्नितप्तयोः
agnitaptayoḥ
|
अग्नितप्तानाम्
agnitaptānām
|
Locativo |
अग्नितप्तायाम्
agnitaptāyām
|
अग्नितप्तयोः
agnitaptayoḥ
|
अग्नितप्तासु
agnitaptāsu
|