Singular | Dual | Plural | |
Nominative |
अपवना
apavanā |
अपवने
apavane |
अपवनाः
apavanāḥ |
Vocative |
अपवने
apavane |
अपवने
apavane |
अपवनाः
apavanāḥ |
Accusative |
अपवनाम्
apavanām |
अपवने
apavane |
अपवनाः
apavanāḥ |
Instrumental |
अपवनया
apavanayā |
अपवनाभ्याम्
apavanābhyām |
अपवनाभिः
apavanābhiḥ |
Dative |
अपवनायै
apavanāyai |
अपवनाभ्याम्
apavanābhyām |
अपवनाभ्यः
apavanābhyaḥ |
Ablative |
अपवनायाः
apavanāyāḥ |
अपवनाभ्याम्
apavanābhyām |
अपवनाभ्यः
apavanābhyaḥ |
Genitive |
अपवनायाः
apavanāyāḥ |
अपवनयोः
apavanayoḥ |
अपवनानाम्
apavanānām |
Locative |
अपवनायाम्
apavanāyām |
अपवनयोः
apavanayoḥ |
अपवनासु
apavanāsu |