Singular | Dual | Plural | |
Nominativo |
अपवना
apavanā |
अपवने
apavane |
अपवनाः
apavanāḥ |
Vocativo |
अपवने
apavane |
अपवने
apavane |
अपवनाः
apavanāḥ |
Acusativo |
अपवनाम्
apavanām |
अपवने
apavane |
अपवनाः
apavanāḥ |
Instrumental |
अपवनया
apavanayā |
अपवनाभ्याम्
apavanābhyām |
अपवनाभिः
apavanābhiḥ |
Dativo |
अपवनायै
apavanāyai |
अपवनाभ्याम्
apavanābhyām |
अपवनाभ्यः
apavanābhyaḥ |
Ablativo |
अपवनायाः
apavanāyāḥ |
अपवनाभ्याम्
apavanābhyām |
अपवनाभ्यः
apavanābhyaḥ |
Genitivo |
अपवनायाः
apavanāyāḥ |
अपवनयोः
apavanayoḥ |
अपवनानाम्
apavanānām |
Locativo |
अपवनायाम्
apavanāyām |
अपवनयोः
apavanayoḥ |
अपवनासु
apavanāsu |