Singular | Dual | Plural | |
Nominative |
अपवासः
apavāsaḥ |
अपवासौ
apavāsau |
अपवासाः
apavāsāḥ |
Vocative |
अपवास
apavāsa |
अपवासौ
apavāsau |
अपवासाः
apavāsāḥ |
Accusative |
अपवासम्
apavāsam |
अपवासौ
apavāsau |
अपवासान्
apavāsān |
Instrumental |
अपवासेन
apavāsena |
अपवासाभ्याम्
apavāsābhyām |
अपवासैः
apavāsaiḥ |
Dative |
अपवासाय
apavāsāya |
अपवासाभ्याम्
apavāsābhyām |
अपवासेभ्यः
apavāsebhyaḥ |
Ablative |
अपवासात्
apavāsāt |
अपवासाभ्याम्
apavāsābhyām |
अपवासेभ्यः
apavāsebhyaḥ |
Genitive |
अपवासस्य
apavāsasya |
अपवासयोः
apavāsayoḥ |
अपवासानाम्
apavāsānām |
Locative |
अपवासे
apavāse |
अपवासयोः
apavāsayoḥ |
अपवासेषु
apavāseṣu |