Singular | Dual | Plural | |
Nominativo |
अपवासः
apavāsaḥ |
अपवासौ
apavāsau |
अपवासाः
apavāsāḥ |
Vocativo |
अपवास
apavāsa |
अपवासौ
apavāsau |
अपवासाः
apavāsāḥ |
Acusativo |
अपवासम्
apavāsam |
अपवासौ
apavāsau |
अपवासान्
apavāsān |
Instrumental |
अपवासेन
apavāsena |
अपवासाभ्याम्
apavāsābhyām |
अपवासैः
apavāsaiḥ |
Dativo |
अपवासाय
apavāsāya |
अपवासाभ्याम्
apavāsābhyām |
अपवासेभ्यः
apavāsebhyaḥ |
Ablativo |
अपवासात्
apavāsāt |
अपवासाभ्याम्
apavāsābhyām |
अपवासेभ्यः
apavāsebhyaḥ |
Genitivo |
अपवासस्य
apavāsasya |
अपवासयोः
apavāsayoḥ |
अपवासानाम्
apavāsānām |
Locativo |
अपवासे
apavāse |
अपवासयोः
apavāsayoḥ |
अपवासेषु
apavāseṣu |