Sanskrit tools

Sanskrit declension


Declension of अपविक्षत apavikṣata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपविक्षतः apavikṣataḥ
अपविक्षतौ apavikṣatau
अपविक्षताः apavikṣatāḥ
Vocative अपविक्षत apavikṣata
अपविक्षतौ apavikṣatau
अपविक्षताः apavikṣatāḥ
Accusative अपविक्षतम् apavikṣatam
अपविक्षतौ apavikṣatau
अपविक्षतान् apavikṣatān
Instrumental अपविक्षतेन apavikṣatena
अपविक्षताभ्याम् apavikṣatābhyām
अपविक्षतैः apavikṣataiḥ
Dative अपविक्षताय apavikṣatāya
अपविक्षताभ्याम् apavikṣatābhyām
अपविक्षतेभ्यः apavikṣatebhyaḥ
Ablative अपविक्षतात् apavikṣatāt
अपविक्षताभ्याम् apavikṣatābhyām
अपविक्षतेभ्यः apavikṣatebhyaḥ
Genitive अपविक्षतस्य apavikṣatasya
अपविक्षतयोः apavikṣatayoḥ
अपविक्षतानाम् apavikṣatānām
Locative अपविक्षते apavikṣate
अपविक्षतयोः apavikṣatayoḥ
अपविक्षतेषु apavikṣateṣu